Achyutashtakam

अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥१॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ॥२॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणीरागिणे जानकीजानये । बल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥३॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे । अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥४॥ राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः । लक्ष्मणेनान्वितो वानरैः सेवितो- ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥५॥ धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वंशिकावादकः । पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥६॥ विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् । वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥ कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥ अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । वृत्ततः सुन्दरं कर्तृविश्वम्भरं- स्तस्य वश्यो हरिर्जायते सत्वरम् ॥९॥
Achyutam Keshavam Rama Narayanam, Krishna Damodaram Vasudevam Harim। Shridharam Madhavam Gopikavallabham, Janakinayakam Ramachandram Bhaje॥1॥ Achyutam Keshavam Satyabhamadhavam, Madhavam Shridharam Radhikaradhitam। Indiramandiram Chetasa Sundaram, Devakinandanam Nandajam Sandadhe॥2॥ Vishnave Jishnave Shankhine Chakrine, Rukminiragine Janakijanaye। Ballavivallabhayarchitayatmane, Kamsavidhvansine Vansine Te Namah॥3॥ Krishna Govinda He Rama Narayana, Shripate Vasudevajita Shrinidhe। Achyutananta He Madhavadhokshaja, Dvarakanayaka Draupadirakshaka॥4॥ Rakshasakshobhitah Sitaya Shobhito, Dandakaranyabhupunyatakaraṇah। Lakshmanenanvito Vanaraih Sevito, Agastyasampujito Raghavah Patu Mam॥5॥ Dhenukarishtako’nishtakriddveshinam, Keshiha Kamsahridvanshikavadakah। Putanakoopakah Surajakhelano, Balagopalakah Patu Mam Sarvada॥6॥ Vidyududyotavatprasphuradvasasam, Pravridambhodavatprollasadvigraham। Vanyaya Malaya Shobhitorahsthalam, Lohitanghridvayam Varijaksham Bhaje॥7॥ Kunchitaih Kuntalairbhrajamananam, Ratnamaulim Lasatkundalam Gandayoh। Harakeyurakam Kankanaprojjvalam, Kinkinmanjulam Shyamalam Tam Bhaje॥8॥ Achyutasyashtakam Yah Pathedishtadam, Prematah Pratyaham Purushah Saspriham। Vrittatah Sundaram Kartrivishvambharam, Stasya Vashyo Harirjayate Satvaram॥9॥
Significance of the Achyutashtakam
The Achyutashtakam is a beautiful and melodious hymn composed by the great saint Adi Shankaracharya. It is a prayer that chants the various divine names of Lord Vishnu, including Krishna and Rama. 'Achyuta' means 'the infallible one' or 'one who never lapses'. Each verse is a salutation to the Lord's different forms and deeds. It is believed that reciting this stotram with devotion helps in curing diseases, removing sorrows, and attaining peace and liberation. The final verse (Phala Shruti) states that one who lovingly recites this ashtakam daily will quickly win the grace of Lord Hari.